1、Home Canon TextsBrowse by Category Romanized Titles Titles Bibliography ResourcesNews Catalog Download Font Our MissionDonations PeopleContact UsUsage PolicyFaceBookSearch this site:Home ryavimalakrtinirdeo nma mahynastram 10 kaykayannma dharmayautakam10 kaykayannma dharmayautakamParallel Devanagari
2、 Version: 10 kaykayannma dharmayautakamtena khalu puna samaya mraplvane bhagavat dharme nirdiyamne, sa maalamo vistro vilobht ; s paracca suvaravara iva sanivi( bht) |tata yumnnando bhagavantametadavocat-“bhagavan, atredammraplvana vistraca vilabhta, sarvvat paradapi suvaravare dyate | kasya khalvid
3、a prvanimitta ?“ bhagavnavocat-“nanda, ida licchavivimalakrtimajurkumrabhtayo prabhtaparivrea parivtayo purasktayostathgatasampgamanaprvanimitta“ |atha licchavirvimalakrtimajurkumrabhtametadavocat-“majur, ime mahsattv api namasyanti tathgata dyamn, tasmhvv tathgatasya sampa gamiyva“ | majurrha-“kula
4、putra, gamiyvo yasyedn kla manyase“ |tato licchavirvimalakrtirevarpam ddhyabhisaskramabhisaskaroti sma, yath taissihsanaisska sarvvat parada dakiapau pratihpya, yena bhagavstenopasakrnta | upasakramya, parada bhmau pratihpayati sma | bhagavata pdau irasbhivandya, saptaktva pradakiktyaikntestht |atha
5、 tepi sugandhakasya tathgatasya buddhaketrdgat bodhisattv sihsanebhyovatrya, bhagavata pdau irasbhivandya, bhagavate ktjalibht namaskurvanta ekntesthu | sarve tepi bodhisattv mahsattvca mahrvakca sihsanebhyovartya, bhagavata pdau rasbhivandya, eknte sthu | evameva sarve te akrabrahmalokapladevaputr
6、bhagavata pdau irasbhivandya, ekntesthu |tato bhagavn, tn bodhisattvn dharmakathay sapraharayitv, etadavocat-“kulaputr, svakasvakasihsaneu nidata“ | bhagavataitadukte, te nyadan |atha bhagavriputrammantrayate sma-“riputra, bodhisattvn varasattvn vikurvani nanu tvay dni ?“ ha-dhruva, bhagavan, dni“ |
7、 bhagavnavocat-“tataste kd sajotpann ?“ ha-“dhruva, bhagavan tato mecintyasajotpann | te karaamevamacintya da, yath cinttulangaan aaky“ |atha bhagavantamyumnnanda etadavocat-“bhagavan, aprvaghrto gandha ryama, dosti kasya gandha ?“ bhagavn avocat-“nanda, te bodhisattv kyasya sarvaromakpebhya (ida) g
8、andha nivasanti“ | riputropyha-“yumannanda, asmatkyasya sarvaromakpebhyopdo gandho nicarati“ | ha- “kuto gandha gata ?“ ha-“aya licchavirvimalakrti sugandhakasya tathgatasya sarvagandhasugandhlokadhtorbuddhatrdbhojanamdatte sma | paribhuktv, sarve, kyddo gandho nicarati“ |tata yumnnando licchavi vim
9、alakrtimetadavocat-“aya gandha kiyacciramvikaraamyti ?“ ha-“yvadannamajram |nanda ha-“kiyacciracarita tadanna jra bhaviyati ?“ ha-“sapthartrntare jra bhaviyati | tatopi yvatsapthamevabhoja parisfua bhaviyati | ajrepi ( bhojane ), na kcit p jyate |“yaica bhadanta nanda bhikubhiranavakrntaniymairetadb
10、hojana bhuktam , temevvakrntaniymn pariasyati | yairavakrntaniymairetadbhojana bhukta, yvatteparimuktacitt“ ( ten- ) na pariasyati | yairanutpditabodhircittai sattvai paribhuktam| temutpditabodhicittn pariasyati | yairutpditabodhicittairbhuktam te npratilabdhakntikn pariasyati | yai pratilabdhakntik
11、airbhuktam , temekajtipratibaddhn pariasyati |“bhadantnanda,tadyathpi nmasarannma bhaiajyamudarevatrya, yvat sarvi viyanapagatni, (tvan-) na pariasyati; tadbhaiajya pact pariasyati | evameva, bhadantnanda, yvat sarvakleaviyanapagatni, tadbhojananna pariasyati | tadbhojana pact kevala pariasyati |“ta
12、ta yumnnando bhagavantametadavocat-“idam, bhagavan, bhojana hi buddhakrya karoti“ | mantrayate sma-“tat tath, nanda; yath vadasi, tat tatheti |“savidyante, nanda, buddhaketri, yeu bodhisattv buddhakrya kurvanti; savidyante buddhaketri, yeu prabhay buddhakrya kta, . yeu bodhivkea. , .tathgatalakaarpa
13、daranena,. cvarea., bhojyena. , jalena. , udynena, . vimnena. , kgrea buddhakrya kta; savidyante ca nanda, buddhaketri, yeu nirmena buddhakrya kta | nanda, savidyante punarbuddhaketri, ( yev ) kena buddhakrya kta | evamevkntarka buddhakrya kta | anena te sattv vaineyik bhavanti“ |“evameva, nanda, sv
14、apnapratibimbodakacandrapratirutkmymarcyudharakaraniruktidaranena tebhya sattvebhyo buddhakrya kta | savidyantepi buddhaketri, yevakaravijapty buddhakrya kta | nanda, yatrvacannabhilpnidarannudhrea tebhya sattvebhyo buddhakrya kta, (tatra) eva pariuddhabuddhaketri savidyante |“bhagavatm, nanda buddh
15、nm rypathopabhogaparibhogena sattvadamanrthamaktabuddhakrya kicinnsti | nanda, taicaturbhirmraica caturatatasahasraica kleamukhai, (yai) sattv sakli, sarvaistairbuddh bhagavanto buddhakrya kurvanti |“ida hynanda, sarvabuddhadharmamukhapraveo nma dharmamukham | tesmin dharmamukhe pravi bodhisattv sar
16、vodraguavyhnvitabuddhaketreu na ca dn vottam v | sarvodraguavyhnvitabuddhaketreu ( te ), na codagr v garvit v, tathgateu pratimnam utpdayanti | bhagavanto buddh ( yath ) sarvadharmasamatdhigat sattvaparipcanrthya nnprakrabuddhaketri darayanti, tadcaryam |“nanda, tadyathpi nma buddhaketr gu anyonya n
17、nvidh, ki tu kriymrgea prasritabuddhaketrykac bhinnni | evameva, nanda, tathgatn rpaky nnvidh, para tu tathgatnmasagajna hybhinnam |“nanda, sarvabuddhn rpavarateja kyalakabhijtalasamdhiprajvimuktijnadaranabalavairady-(veika-) buddhadharmamahmaitrmahkaruhitbhipryerypathacarymrgyupramadharmadeansattva
18、paripcanasattvavimocana-( buddha- )ketrapariodhanni sarvabuddhadharmaparinipanne samni | atas ( tathgat ) samyaksabuddha ityucyante, (ucyante) tathgat buddh iti |“sukhamavagantum , nanda, te tray vkyn yadarthavysaca vacanavibhajana, tanna sukaram , yadyapyyupramante kalpasanihita (syt) | (ye) trisha
19、sra ( mahshasralokadhtv - ) antarbht sattv ( syu ), tvamivnando bahurutn smtidhraprptnmagrat prpt, sarve ta nandapratirpakasattv kalpamapi daryamnste tray vkyn-samyaksabuddha, tathgata, buddha, iti-niyatrtham avagantumasamarth | tath hynanda, buddhabodhirapram, acintye tathgatn praj pratibhnaca“ |at
20、ha bhagavantamyumnnanda etatvocat-“bhagavan, adygrea bahurutnm agryoham iti na pratijnmi “ | bhagavnavocat-“dainyam, nanda, motpdaya | tat kasya heto ? rvakeu, na kintu bodhisattveu, tv samanvhtya, bahurutnmagryo (s-) tykhytam may | nanda, bodhisattv ekaa tu nikipa; te hi paitai pramagrhy | sarvasam
21、udrm , nanda, gambhrat pramtu akyam, para tu bodhisattvn prajjnasmtidhrapratibhnagambhrat pramtunna akyam |“nanda, upekstu te bodhisattvacarysu | tat kasya heto ? (ya), nanda, anena licchavirvimalakrtinaikaprvhe darito vyha, sarva ddhiprptarvakca pratyekabuddh kalpnmapi atasahasrako sarvarddhinirmap
22、rtihryai ( ta ) darayitunna aknuvanti |“tatassarve te tathgatasya sugandhakasya buddhaketrdgat praghtjalibodhisattvstathgatamabhivanditv, etadvacanamavocan-“bhagavan, vayamatrsmin buddhaketra avaropitahnasajmanasikrn prahtumicchma | tat kasya heto ? bhagavat buddhnm, bhagavan, buddhaviay opyakaualya
23、macintyam | te sarvasattvaparipcanrtha yath kma, tath tath ketravyhn deayanti | asmabhyam, asmatsarvagandhasugandhlokadhtu gatv, bhagavn bhagavadanusmtyvahadharmayautaka dadtu“ | etadavocan |bhagavnmantryate sma-“kulaputr, asti kaykayannma bodhisattvavimoka | tasmin yumbhi ikitavyam | sa katama ? ka
24、yo nma hi sasktam, asasktam hyakaya | tasmin bodhisattvena sasktanna kapayitavyam, asaskte na sthtavyam |“tasmin sasktkayo hi tadyath-mahmaitryavina, mahkarunutsarjanam, adhyayasaviveitasya sarvajacittasysampramoa, sattvaparipcanekheda, sagrahavastnmanutsarga, saddharmaparigrahrtha kyajivitotsarga,
25、kualamlevasatui, parimankaualye niyojanam , dharmaparyeaymakausdyam, dharmadeanymcryamuayakaraam , tathgatadaranapjrthodyoga, sacintyopapattytrsa., sapatty ca vipattymanunnatiranavanat, aikitevanatimanyan ca ikiteu astarva priyacint, sftakleeu yonia upasahra, viveka ramaca tasminalea, svasukha anass
26、akticsakti parasukhe, dhynasamdhisamapattivavcisaj, sasra udynanirvasaj, ycakeu kalyamitrasaj, sarvasvaparityge sarvajatpraasaj, duleu guptisaj, pramitsu mtpitsaj, bodhipakyadharmeu svmisevsaj sarvakualamlasacayensantuica sarvabuddhaketra guai svaketranipdan, lakanuvyajanapariprartham anargaayajavis
27、arjanam, sarvappkaraena kyavkcittlakra, kyavkcittapariuddhysakhyeyakalpn sasaraam, cittaparkramepramabuddhaguaravaenavalnat, kleaatrunigrahya tkaprajastradhraam, sarvasattvabhraharaya skandhadhtvyatanj, mrasen hantu vryyajvalanam, niradhimnatyai jnaia, dharmodgrahartham alpecchat ca santui, sarvalok
28、asantoaya sarvalokadharmsabheda, lokena saha smagrkarartha sarverypathvina, sarvakriysamprakanybhijopasahra, sarvarutadhraya dhrasmtijnni, sarvasattvasaayacchedanyendriyavarvarajnam, dharmadeany apratihatdhihnam, pratibhnaprptisulbhenpratihatapratibhnam, kualakarmapathapariuddhy devamanuyasampattysv
29、danam caturapramaprabhvanay brahmamrgapratihpanam , dharmadeanbhyarthanay cnumodansdhukrea buddhasvarapratilabhbha, kyavgmana savarea vieagmitay ca sarvadharmleea buddherypathapratilambha, bodhisattvasaghasagrahea mahynvatraat, sarvaguvipraenpramda | kulaputr, (yo) bodhisattva eva hi dharmbhiyukta,
30、(sa) bodhisattva sasktanna kapayanti |“kim asasktesthnam ? yad nyaty vyantkaraam, nyatsktkaraantu nsti; animittavyantkaraam, para tvanimittasktkaraannsti; apraihitavyantkaraam, ki tvapraihitasktkaraannsti; anabhisaskravyant-karaam , anabhisaskrasktkaraantu nsti |“anityatpratyavek, para tu kualamlsan
31、tui; dukhapratyavek, ki tu sacintyopapatti; nairtmyapratyavek, tmaparitygastu nsti |“ntipratyavek, para tpaamnutthpanam; vivekapratyavek, ki tu kyacittenautsukyam; anlayapratyavek, api tu ucidharmlayapratikepo nsti; anutpdapratyavek, sattvn tu bhrdnadhraam; ansravapratyavek, para tu sasraprabandhott
32、hpanakaraam ; apracrapratyavek, sattvaparipcanrtha pracrotpda ; nairtmyapratyavek, api tu sattvamahkarunutsarga; aprarohaapratyavek, api tu khalu puna rvakaniyatyapta |“(sarvadharmeu ) tucchariktanisrsvmikniketapratyavek, para tvatucchapuye criktajne ca paripurasakalp ( eu ) ca svayambhjnbhieke ca s
33、vayambhjnbhiyoge ca ntrthabuddhagotre pratih |kulaputr, eva hi tdadharmdhimuktabodhisattvosaskte na tihati, sasktacpi na kapayati |punarapara, kulaputr, bodhisattva puyasambhrasya samabhinirhrrtham asaskte na tihati, jnasambhrasamabhinirhrrtha sasktanna kapayati |mahmaitr samanvgata ( so )saskte na
34、tihati, mahkarusamanvgata (sa) sasktanna kapayati |“sattvaparipcanrthya (so)saskte na tihati, buddhadharmdhimuktikrat (sa) sasktanna kapayati | buddhalakaapariprartham asaskte na tihati, sarvajajnapariprartha sasktanna kapayati | upyakaualyakradasaskte na tihati, prajsunicita (sa) sasktanna kapayati
35、 | buddhaketrapariodhanrthamasaskte na tihati, buddhdhihnakrat sasktanna kapayati | sattvrthnubhavakradasaskte na tihati, dharmrtha samprakanakrat sasktanna kapayati |“kualamlasacayrthysaskte na tihati, kualamlavsankrat sasktanna kapayati | praidhnapariprarthamasaskte na tihati, apraihitakrat saskta
36、nna kapayati | ayapariuddhikradasaskte na tihati, adhyayapariuddhikrat sasktanna kapayati | pacabhijvikranatkrad asaskte na tihati, buddhajnasya aabhijrthya sasktanna kapayayi |“pramitsacayapariprartham asaskte na tihati, klapariprikrat sasktanna kapayati | dharmadhanasagrahrthamasaskte na tihati, p
37、rdeikadharmsphaatkrat sasktanna kapayati | dharmabhaiajyasagrahrthamasaskte na tihati, yathyoga dharmabhaiajyaprayogrthya sasktanna kapayati |“pratijdhairyrthysaskte na tihati; pratijhny pact (yath) aghigaccheta, (sa) sasktanna kapayati | sarva dharmauadhydhnrthysaskte na tihati, evam mdudharmauadha
38、prayogrtha sasktanna kapayati | sa sarvaklearogaparijnakradasaskte na tihati, sarvarogasaamanrtha sasktakayannecchati | kulaputr, ityeva bodhisattva sasktanna kapayati csaskte na tihati | sa hi bodhisattvn kaykayannma vimoka | tasmin, satpuru, yumbhirapi yoga karaya“ |atha te bodhisattv, imamupadea
39、rutv tu udagr ttamanasa pramudit prtisaumanasyajt, bhagavatpjanrthaca tebhyo bodhisattvebhyacsmai dharmaparyyya pjanrtha|, sarvamima trishasramahshasralokadhtu sarvnekacragandhadhpapuairjnumtram cchdayanti sma | bhagavata paranmaalamabhikrya, bhagavata pdau irasbhivandya, bhagavate tripradakiktya, u
40、dnamudnaymsu | tatas ( te )smdbuddhaketrdantarhit ekakaalavamuhrtena tasy sarvagandhasugandhy lokadhtvnnyadan |Technical DetailsText Version:RomanizedInput Personnel:DSBC StaffInput Date:2007Proof Reader:Miroj ShakyaSupplier:Nagarjuna Institute of Exact MethodsSponsor:University of the West 9 nirmab
41、hojydnamup11 abhiratilokadhtvdna tathgatkobhyasandarana ca The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details. University of the West. 1409 N. Walnut Grove Ave. Rosemead, CA 91770