1、Home Canon TextsBrowse by Category Romanized Titles Titles Bibliography ResourcesNews Catalog Download Font Our MissionDonations PeopleContact UsUsage PolicyFaceBookSearch this site:Home ryavimalakrtinirdeo nma mahynastram 3 rvakabodhisattvapreaoktam3 rvakabodhisattvapreaoktamParallel Devanagari Ver
2、sion: 3 rvakabodhisattvapreaoktamtato licchavervimalakrteretadabht-“mayi glne duakhite ca macasyopari sanne, tathgatenrhat samyaksambuddhena, mnna samanvhtynukampnnopdya, rogapcchananna kicidapyutsam“ iti |atha bhagavl-licchavervimalakrterda cittasakalpa buddhv, yumanta riputrammantrayate sma-“riput
3、ra, licchavervimalakrte rogapcchanya gaccha“ |evamukte, bhagavantamyumriputra etadavocat -“bhagavan, licchavervimalakrte rogapcchanagamanannotsahe| tat kasya heto ? bhagavan, abhijnmi-“ekasmin samaya ekasmin vka mle mm pratisalna licchavirvimalakrtirapi, yena tasya vkasya mla tenopasakramyaitadvadat
4、i sma-bhadanta riputra, yath tva pratisalnastde pratisalayane na pratisalayitavyam |“ yath traidhtukakyaca cittaca na prajyete, tath hi pratisalaya| yath nirodhnnottihati sarvatrprypathamvirbhavati, tath hi pratisalaya| yath prptilakanutsjantym pthagjanalakaamevpi dyate, tath hi pratisalaya| yath pu
5、nastava cittamadhytmamanavasthitam, bhyarpepi nnuvicarati, tath pratisalaya| yath sarvadigatevacalopi ca saptatriadbodhipkikadharmbhsa gacchati, tath hi pratisalaya| yath sasrvacarakleprahe nirvasamavasaraamapi gacchati, tath hi pratisalaya| bhadanta riputra, ya evam pratisalayane pratisaln, tn bhag
6、avn pratisalayana mantrayate sma |“ityukte, bhagavan , ta dharmameva rutv, tasmai prativdavisarjanasysamarthastbhtobhvam| etasmt krat tasya satpuruasya rogapcchanagamanannotsahe“ |atha bhagavnyumantam mahmaudgalyyanam mantrayate sma-“maudgalyyana, licchavervimalakrte rogapcchanya gaccha“| maudgalyya
7、nopi tvavocat-“bhagavan , tasya satpuruasya rogapcchanagamanannotsahe |tat kasya hetoa ? bhagavan , abhijnmi-“ekasmin samaye vaily mahnagary ekasmin vthdvre ghapatibhyo dharmamadeayam| tasmin samipe licchavirvimalakrtirupasakramya, mmetadvadati sma-bhadanta maudgalyyana, yathvadtavastrebhyo ghibhyo
8、deayasi, tath hi dharmovyapadeya| bhadanta maudgalyyana, sa dharmo yathdharma darayitavya |“ dharmo hi, bhadanta maudgalyyana, nisattva sattvarajopagata| nirtmaka (sa) rgarajopagato nirjva upapatticyutyapagata yonrava, prvntparntaparicchinna (sa)| ntopaamalakaas(sa)rgarahita nlambanagm(so)nakarassar
9、vavcchinnonabhilpyassarvataragarahita| sarvnugata kasamo varaligkravigata sarvacarapagato mambhvo mamakrpagatas ( sa ) |( so )vijaptikacittamanovijnavigata, pratipakbhvakradatulya| hetupratikla ( sa ) pratyayvyavasthita |“ dharmadhtusamavasarat-(sa) sarvadharmn hi samdadhtyananugamananayena tathatnu
10、gata| ( so ) tyantkampya ; ata sthito bhtakoy aviayevrayarahitatvenkampya, apratihitena yatra yatra gamangamanavyapagata, nyatsamavasaraa| animittena susphuita (so)| apraihitalakaa eva, kalpan apanaypagata | apakrarahita (so)prakepa utpdavyaypagatonlayacaku-rotraghrajihv-kyamana paddhatisamatikrnton
11、unnatonavanatovasthitocalabhta |“ sarvacaryvigate, bhadanta mahmaudgalyyana, eva dharme dean katham bhavati ? bhadanta mahmaudgalyyana, spi dharmadean nmropitavacanam| yacchravaam, tadapyropitaravaam| bhadanta maudgalyyana, yatrropitavacanannsti, nsti tatra dharmadean, ravaa ca jna ca na sta| tadyat
12、hpi nma mypuruea mypuruebhyo dharmo deyeta |“ anena cittasthnena dharmo darayitavya-tvay sattvendriyakaualyam karayam| prajcaku sudarin ca mahkarubhimukhbhtena ca mahynavaravdin ca buddhaktajena ca pariuddhayena ca dharmaniruktivijnena triratnagotrcchinnakararthya tvay dharmo darayitavya |“ityukte,
13、bhagavan, tathaivam taddharmopadeena tasy ghapatipariadobhirghapati atairanuttarasamyaksabodhicittamutpditam| aha tu, bhagavan, pratibhnpagatobhvam| etasmtkrattasya satpuruasya rogapcchanagamanannotsahe“ |tato bhagavnyumanta mahkyapammantrayate sma-“kyapa, licchavevimalakrte rogapcchanya gaccha“| ma
14、hkyapopi tvavocat “bhagavan, tasya satpuruasya rogapcchanagamanannotsahe| tat kasya heto? abhijnmi-“ekasmin samaye mama daridravthy piaptya sthita licchavirvimalakirti, tenopasakramya, etadvadati sma-tath hi mahsattvagh (i) hitv, daridraghi gacchato bhadantasya mahkyapasya bhavantyekadeamaitr|“ tasm
15、t, mahkyapa, dharmasamaty sthtavyam| sarvakle sarvasattvntsamanvhtya, piapta paryeitavya| nirhrhra paryeitavya| paripiagrhavinodanrthya piaptya caritavyam| nyagrmdhihitena tvay grma praveavyam| pustrparipcanrthya grma praveavyam| buddhavidyay tvayntarghe gantavyam|“ andnena piapta updeya, jtyandhopa
16、mena rpi draavyni, pratirutknibh abd rotavy, vyutuly gandha ghrtavy, avijaptikena ras anubhavitavy, jnasparbhvena spraavyni sparavyni, mypuruasya vijnena dharm veditavy| yau na ca svabhvo na ca parabhvastau nojjvalau| yadajvalanam, tanna myati|“ yadi, sthavira mahkyapa, aamithytvvyatikramae cavimoka
17、sampattyca mithytvasamatay samyaktva-samatm praviase, ekapiaptamapi sarvasattvebhyo dadat, sarvabuddhebhyaca sarvryebhyopyanuprayacchasi copanbhya, purata tman bhojana da syt, yath na ca kleasaprayukto na ca kleavipramuktastath hi paribhokyasi; na samhito v (samdhi-) samutthito va paribhokyasi sasra
18、nirvpratihita|“ bhadanta, ye kecana tubhya piapta dadati , tebhyo mahphala vlpaphala v na bhavata, na ca madhya (-phala) viea (-phala) v| (te) buddhapravtti samavasaranti, na tu rvakagati| sthavira mahkyapa, tath hyamogharrapiam paribhokyasi|“ityukte, bhagavan, ahamima dharmopadea rutv, carydbhutapr
19、pta sarvabodhisattvebhya pramamakram| yadi ghasthopyevapratibhnasapanna konuttarasamyaksabodhicittannotpdayed iticintayitv, prvam mahyneprpte, tadarvmay na kacitsattva rvakapratyekabuddhaynayorviveita| bhagavan, etasmtkrattasya satyuruasya rogapcchanagamanannotsahe“|atha bhagavnyumanta subhtimmantra
20、yate sma-“subhte .gaccha“| subhtirapi tvavocat- “bhagavan, .notsahe|“ekasmin samaye vailymmahnagary licchavervimalakrtergeha piaptygatasya licchavirvimalakirtirme ptramiv, (tat) prathrea prayitv, etadvadati sma-“ bhadanta subhute, tvacedmiasamatay sarvadharmasamatnvayaca sarvadharmasamatay buddhadha
21、rmasamatnvaya, smpratamima piapta bhudhi| (bhudhi,) bhadanta subhte, yadi tva lobhadveamohnna pratinisjya taissrtha tvapratihita; satkyadtyanucclya, ekyanamrga gata; tvaypi tvavidybhava tayorahatayorvidyvimukt punaranavaropite (yadi), pacnantariyi ca tava vimuktica samni, tvanna ca vimukto na cpi ba
22、ddha, tvay catvryryasatyni na ca dni satyaca ndam, phale tvaprpte pthagjanopi nsi, pthagjanadharmt punaranivttastvanna cryo na cnrya, bhyopi sarvadharmapratisayuktastu sarvadharmasajvipramukta, (ima piapta bhudhi)|“ (bhudhi, yadi) tvay st cdorutaca dharmrdhaca saghoparyupsita| ye te a stra yadidam-p
23、raa kyapa, maskar golputra, sajay vairputra kakuda ktyyana, ajita keakambalaca nirgrantho jtiputras-tn bhadantasya stnnirya, tvam pravrajita (cedbhudhi)|“ yena te a stro gacchanti ten rya subhtirapi gmi (cet); sarvadigateu pravian, tvamapi tvantamadhypratilabdha; tva (cet) punarakaapratipanna kaprpt
24、a, sakleasambhtastva vyavadnnupagata; yatsarvasattvnmaraa, tadbhadantasyraa (cet);tvaddneviodhite, bhadanta, ye kecittubhya piapta dadati, te para tu (cetsva-) viniptakar; (yadi) tva sarvamrasahagataca sarvaklestvatsahybhava gat; ya kleasvabhva sopi (ced-) bhadantasya svabhvo bhavati, tvay sarvasatt
25、va-ghtakacittam upasthpitam, tvay sarvabuddhnudhvasanam (kta syt), sarvabuddhadharmkrti ktv , saghe cpratisaraastvacenna kadci parinirvsi, tata ima piapta bhudhi|“ityukte, ima tannirdea rutv, bhagavan, mm ta kim bhsiyeha, ki vakymi, ki karayam ? (iti) cintayamna, daadiku tamobhtsu, tat ptramutsjya,
26、geht pratinisaranta licchavirvimalakrtiretadvadati sma-“ bhadanta subhute, akarebhyobhayeneda ptra pratccha| bhadanta subhte tat ki manyase tathgatasya nirme tadukta syt, tasmt ki bhaverbhta ?-ta- no hda kulaputra ityavacam| sa mmabravt-bhadanta subhte, mynirmasvabhvebhya sarvadharmebhyo m bhaii| ta
27、t kasya heto ? teu sarvevapi vacaneu tatsvabhveu tasmhu nma pait akarevasagstebhyotrast tat kasya heto ? teu sarvevakareu hyanakareu, (sarva)sthpayitv, vimoka sarvadharm hi vimokalaka|“asminnirdee deite, devaputr dviata dharmeu viraja vtamala viuddha dharmacakuca devaputr pacaatamanulomikm knti prpn
28、uvanti sma| aha tu pratibhnpagatastasmai punarvisarjanasysamartho ( bhvam )| etasmt krat , bhagavan tasya satpuruasya rogapcchanagamanannotsahe |“tato bhagavnyumanta pramaitryaputrammantrayate sma-“pra,. gaccha“ |-propi tvavocat-“bhagavan. notsahe. |“ekasmin samaye mm mahvanasyaikasmin pthivpradee s
29、thitamdikarmikebhyo bhikubhyo dharma deayanta licchavirvimalakrtistengata edad vadati sma-“ bhadanta pra, sampattimanuprpyai bhikcittam paya, ( dv ) ca dharma prativedasyasva| mahratnabhjana ptikenaudanena m ppara| e bhikm, jnhi, adhyaya kda| vairyamairatna kcakamain mopamhi|“ bhadanta pra, sattvend
30、riyevaniciteu, prdeikendriyam mopasahara| avraasya vraam m prasva| mahmrgvatrrthik ( -ebhyo ) vrthmajarm m parigraha| mahsamudrea gokhurapada m ppara| sumeru sarapaphale m nikipa| dinakarasya prabh khadyotakena m nirkuru| samyaksihandrthika ( -ebhya ) glarutam m parigrah |“ bhadanta pra, e sarvabhik
31、 hi mahynasampratipannan bodhicitta bhrnta kevalam ; bhadanta pra, ebhya rvakaynam m prakaya| rvakayna hyabhtam; sattvendriyakramajna ime rvak may jtyandhasad mat |“atha licchavau bimalakrtau tena klena tda samdhi sampanne, yath tebhyo bhikubhyo vividhaprvanivsnusmtirbhavati, tebhya samyaksambodhyar
32、thya buddhnm pacaatam paryupsitebhya kualamlasamanvgatebhya sva bodhicittamabhimukhbhtv, te satpuruasya pdayoa iras praipatya praghtjalayobhvan |( yath ) punastenuttarasamyaksambodhy avinivartany bhavanti, tasmistath dharma daritavati, bhagavan, cintayatomamaivamabht-“ rvakea, paracittaynavivicya, n
33、a kasmaiciddharmo nirdeya| tat kasya hetoa ? rvakastu sarvasattvavarvarendriyavijo nsti yath tathgatorhan samyaksambuddhastath nityasamhito nsti| bhagavan, etasmtkrattasya satpuruasya rogapcchanagamanannotsahe |“tato bhagavnyumantam mahktyyanammantrayate sma-“ktyyana,. gaccha“| ktyyanastvavocat-“bha
34、gavan,. notsahe.|“ekasmin samaye bhagavat bhikubhyovavdakastremantrite, tasya strasya vacananirayya m dharma tadyath -anityatdukhanairtmya ntyartham deayamna licchavirvimalakrtistenopasakramya, etadvadati sma -“ bhadanta mahktyyana, pracrasamprayuktmutpdabhagasahagat dharmat m dhi| yadatyantatonutpd
35、itam, notpadyate, sajanitanna bhaviyati; ( yadatyantato )niruddham, na nirudhyate, niruddhanna bhaviyati, tadhyanityaty artha| ya pacaskandheu nyatdhigamennupapattyavabodhrtha, sa hi dukhasyrtha| ytmanairtmyayorabhvat, s nairtmyasyrtha| yatsvabhvaparabhvpagata, tadhyajvalanam, yadajvalanam, tanna my
36、ati; yadaprantam , tacchnty artha |“asminupadee deite, te bhikumanupdysravebhyacittni vimuktnyabhvan |bhagavan, etasmt. notsahe“ |atha bhagavanyumantamaniruddhammantrayate sma-“aniruddha,. gaccha“| aniruddhopi tvavocat-“bhagavan, .notsahe.|.|“ekasmin samaye mmekasmimscakramae cakramyama, yenha tenga
37、mya, ubhavyho nma mahbrahm brahma daasahasrea srdha ta deamavabhsya, mama pdau irasbhivandya, eknte sthita etadavocat-bhadantniruddha, tva bhagavatgradivyacakurvnkhyta; yumatoniruddhasya divyacaku kiyadarvg dyate ?-tam evamavacam-mitra, tadyathpi nma puruasya cakurvata karatale sanihitammlaphala dya
38、te, tath bhagavata kyamunerbuddhaketram, trishasramahshasralokadhtum paymti |“mmetadvadanta licchavirvimalakrtista deamupasakramya, mama pdau irasbhivandya, etadavocat-bhadantasyniruddhasya divyacaku kimabhisaskralakaa vnabhisaskralakaa v ? tadyadyabhisaskralakaam, syd bhya pacbhijsamam| yadyanabhis
39、askra ( -lakaam ), anabhisaskra sydasaskta| sa daranasyaktacet, sthavira katham payet ?“ityuktebhva tbhta| sa brahm tu tasmtsatpurudima nirdea rutv, caryaprptobhivandana ktv, etadabravt-loke divyacakurvnasti ka ?-ha-bhagavanto buddh hi loke divyacakurvanta; te hyanupatasamhitasthne sarvabuddhaketri
40、sapayantyubhbhym aprabhvit |“atha brahm ( ca ) daa parijanasahasrma nirdea rutv, adhyayennuttarasamyaksabodhicita sajanayante sma |te mahyaca tasmai satpuruya namasktv, abhivandya, tatraivntaradhyiu| aha tu pratibhnpagatobhvam| etasmt.notsahe“ |tato bhagavnyumantamuplimmantrayate sma-“uple,.gaccha“
41、|-uplia punaravocat-“bhagavan.notsahe.|“ekasmin samaye dvau bhik pattimpannau bhagavati lajjamnau bhagavatsampamanupasakramya, tvubhau yenham tenopasakramya, mveva vadata- bhadantople, vampattimpannou ca lajjamnau bhagavatsampa tvanupasakramya, yumnuplirvayoa saaya prativinodayatu, vmpatty praayatu
42、|“ityukte, bhagavan, yena tbhy bhikubhy dharmakathmadeayam tena sa licchavirvimalakrtirapyupasakramya, mmetadvadati sma-“ bhadantople, tvaynayorbhikvorpattirbhyo dh na kartavy, nvila (-tar ) kartavy; anayorpattivipratisra prativinodaya| bhadantople, pattirhyadhytmamapratihit, bahirdhvyativtt; ubhaye
43、vasatsu ca ( s ) nopalabhyate| tat kasya hetoa ? bhagavnavocat cittasakleena sattvasaklea; cittavyavadnena viuddhiriti-“ subhitrthe, bhadantople, cittamadhytma v bahirdh v nsti; ubhayevasatsvapi ( tan- )nopalabhyate| citta yath tathpypattia| yathpattistathpi sarvadharmtathaty ntikrmati |“ bhadantople, yacittasvabhva-sa bhadantasya vimuktacittasya cittasvabhvo yena kena cittasvabhvena ki kadcana sakliobht ? abravam- no hda |-ha- bhadant