ImageVerifierCode 换一换
格式:DOC , 页数:3 ,大小:39.50KB ,
资源ID:7480432      下载积分:10 金币
快捷下载
登录下载
邮箱/手机:
温馨提示:
快捷下载时,用户名和密码都是您填写的邮箱或者手机号,方便查询和重复下载(系统自动生成)。 如填写123,账号就是123,密码也是123。
特别说明:
请自助下载,系统不会自动发送文件的哦; 如果您已付费,想二次下载,请登录后访问:我的下载记录
支付方式: 支付宝    微信支付   
验证码:   换一换

加入VIP,免费下载
 

温馨提示:由于个人手机设置不同,如果发现不能下载,请复制以下地址【https://www.docduoduo.com/d-7480432.html】到电脑端继续下载(重复下载不扣费)。

已注册用户请登录:
账号:
密码:
验证码:   换一换
  忘记密码?
三方登录: 微信登录   QQ登录   微博登录 

下载须知

1: 本站所有资源如无特殊说明,都需要本地电脑安装OFFICE2007和PDF阅读器。
2: 试题试卷类文档,如果标题没有明确说明有答案则都视为没有答案,请知晓。
3: 文件的所有权益归上传用户所有。
4. 未经权益所有人同意不得将文件中的内容挪作商业或盈利用途。
5. 本站仅提供交流平台,并不能对任何下载内容负责。
6. 下载文件中如有侵权或不适当内容,请与我们联系,我们立即纠正。
7. 本站不保证下载资源的准确性、安全性和完整性, 同时也不承担用户因使用这些下载资源对自己和他人造成任何形式的伤害或损失。

版权提示 | 免责声明

本文(维摩诘经(梵)02.doc)为本站会员(hwpkd79526)主动上传,道客多多仅提供信息存储空间,仅对用户上传内容的表现方式做保护处理,对上载内容本身不做任何修改或编辑。 若此文所含内容侵犯了您的版权或隐私,请立即通知道客多多(发送邮件至docduoduo@163.com或直接QQ联系客服),我们立即给予删除!

维摩诘经(梵)02.doc

1、Home Canon TextsBrowse by Category Romanized Titles Titles Bibliography ResourcesNews Catalog Download Font Our MissionDonations PeopleContact UsUsage PolicyFaceBookSearch this site:Home ryavimalakrtinirdeo nma mahynastram 2. acintyopyakaualyam2. acintyopyakaualyamViewRevisionsParallel Devanagari Ve

2、rsion:.2. acintyopyakaualyamapi ca tena klena vailymmahnagarym eko vimalakrtirnma licchavirst, prvajinaktdhikrovaropitakualamlonekabuddhaparyupsita kntipratilabdha pratibhnalabdho mahbhijvikrito dhrapratilabdho vairadyaprpto nihatamrapratyarthiko gambhradharmanetr supratipanna prajpramit niryta upya

3、kaualyagatigata pratibhnavat sattvayacaryvija sattvendriyavarvarajnaniryto yathpratyarha dharmast| asmin mahyne prayatya, jta sunivita karmakaro buddhasyerypathe vihr paramabuddhisgarnugata sarvabuddhai sastuta stobhita praasita sarvaakrabrahmalokaplanamaskta sa |upyakaualyena sattvaparipcanrthya va

4、ilymmahnagary viharan, (so) nthadaridrasattvasagrahykayabhoga| dulasattvasagrahya pariuddhala| dvitidviavypdi dualakrodhanasattvasagrahya kntidamaprpta| alasasattvasagrahyottaptavrya| vikiptacittasattvasagrahya dhynasmtisamdhivihr| dauprajasattvasagrahya prajvinicayalbh| yadyapyavadtavastrapariveit

5、(sa) ramaacarita sampanna| ghvse yadyapi viharan, kmarprpadhtvasasa| putradrntapurepi nityam brahmacr| parivraparivto yadyapi dyamna pravivekacr| bhalakto dyamna, ki tu lakaopeta| yadyapyhrapnabhojana dyamno bhujan, sad dhynasya prtibhojana paribhukte sma| sarvakrdytakoeu dyamnopi, krdytaraktn sattv

6、n paripcayati sma nityamamoghacr| sarvapaikn yadyapi gave, buddhebhedybhipryasampanna| laukikalokottaramantrastravijnopi sad dharmasammodananddhimukta| sasargasamantamadhye dyamnopi, sarvamadhye pramukha pjita |lokasmagrkararthya jyehamadhyakumr sahybhva gacchati sma dharmabhaka| sarvavyavahrapratip

7、anno yadyapi, lbhabhoganirkka| sattvadhararthya sarvapathacatvaragakeu dyamnopi, sattvarakarthya rjakryeu ca prayukta| hnayndhimuktivrathrya mahyne ca sattvaparigrahrthya sarvadharmaravaikasavcakeu dyate sma| blaparipcanrthya sarvalipilgmyapi | kmdnavasamprakanrthya gaikgryapi sarvatrvakrm| smtisamp

8、ratihpanrthya sarvamadyavikrayaghi cvakramati sma |dharmarehopadeakracchrehyantarepi rehisammatya | sarvagrhakdnaparicchedakradghapatyantare ca ghapatisammatya| kntisauratyabalapratihpanakrat katriyntare katriyasammatya| mnamadadarpapraanakrad brhmantarepi brhmaasammatya| sarvarjakryadharmnurpjkrada

9、mtyntare cmtyasammatya| rjabhogaivaryasagavivartanakratkumrntare ca kumrasammatya| kumrparipcanakrad antapurepi kacukisammatya |prktasya puya vieedhylambanato janakyena srdha smagrmpanna| vardhipataya upadeakracchakrntare ca akrasammatya| jnavieasanakradbrahmntarepi brahmasammatya| sarvasattvaparipc

10、anl (lokapleu) lokaplasammatya| tath hi licchavirvimalakrtirapramopyakaualyajnasampanno vailymmahnagary viharati sma|sa upyakaualyentmna glnanibha deayitv, tasya rogapranrthya vaily mahnagary rjmtyadhipakumramaalabrhmaaghapatirehinaigamajnapad, no hda-prinm bahusahasra rogapcchanygatam| tebhyastatra

11、 samgatebhyo licchavirvimalakrtirimameva caturmahbhtakyam rabhya, dharma deayati sma-“mitr, aya hi kya evamanitya evamadhruvonvsa| (sa hy-) eva durbalosrastath hi lupta parttaklo dukho bahurogo viparimadharma| mitr, tath hyasmin kye bahurogabhjane hi-tasmin paitosavsika|“mitr, aya kyo dhraan-na kama

12、ma phenapiopama| aya hi kyocirasthitiko budbudopama| aya kya kleatotpanno marcyupama| asroya kya kadalstambhopama| asthirasnyubandho vatya yantropama| aya kyo hi viparysotpanno myopama| abhtadarana hyaya kyassvapnopama| pratibimbopamoya kya prvakarmapratibimbo dyamna| aya kya pratyaydhna, pratirutko

13、pamastat| vikiptacitto (yath) hyaya kya patanalakao meghopama| aya kya kaavinanasahagatacnavasthito vidyuttulya| asvmikoya hi kyo nnpratyayotpanna|“nirvypro hya kya pthivsada| pasadoya kyontmaka| aya kyastejassado nirjva| aya kyo vyusado nipudgala| kasadoya kyo nisvabhva|“aya kyo mahbhtasthnobhta| t

14、mtmyarahitoya kya nya| takhbhittiloapratibhsopamoya kyo jaa| aya hi kyo vtayantrasamanvgamena (yath-) otpanno vedanrahita| aya hi pyamhasacita kyastuccha| nityalepaparimardanabhedanavidhvasanadharmoya kyo rikta| aya hi kyacaturadhikacatuatarogopadruta| sad jarbhibhto hyaya kyo jarodapnasada| maranto

15、ya kyontnirita| aya hi kya skandhadhtvyatanaparighto vadhakivianyagrmopama| tasmin yumbhirevakye nirvidudvegayorutpditayostathgatakydhimuktirutpdayitavy|“mitr, tathgatakyo hi dharmakyo jnaja| tathgatakya puyajo dnajalajassamdhija prajjo vimuktijo vimuktijnadaranajo maitrkarumuditopekotpannodnadamasa

16、yamotpanno daakualakarmapathaja kntisauratyajasthiravryakualamlajo dhynavimokasamdhisampattijarutaprajopyajassaptatriadbodhipkikadharmajamathavipayanjo daabalajacaturvairadyajodaveikabuddhadharmajassarvapramitotpannobhij-(tri-) vidyotpannassarvkualadharmaprahasarvakualadharmasagrahaja satyajassamyak

17、tvajopramdaja|“mitr, tathgatakyo hyapramakualakarmaja| tasmin yumbhiravakyedhimuktirutpdayitavy| sarvasattvaklearogaprajahanrthya nuttarasamyaksambodhicittamutpdayitavyam“|evameva licchavirvimalakrtistath hi tasmai rogapranagaya, yath bahuatn sattvasahasrmanuttarasamyaksambodhicittamutpditam, tath h

18、yeva dharma deayati sma|acintyopyakaualyasya parivarto nma dvitya|Technical DetailsText Version:RomanizedInput Personnel:DSBC StaffInput Date:2007Proof Reader:Miroj ShakyaSupplier:Nagarjuna Institute of Exact MethodsSponsor:University of the West 1. buddhaketrapariuddhinidnamup3 rvakabodhisattvapreaoktam The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details. University of the West. 1409 N. Walnut Grove Ave. Rosemead, CA 91770

本站链接:文库   一言   我酷   合作


客服QQ:2549714901微博号:道客多多官方知乎号:道客多多

经营许可证编号: 粤ICP备2021046453号世界地图

道客多多©版权所有2020-2025营业执照举报